SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सर्वे जना अतितरां बधिरीभवन्तः, प्रोच्चैविधाय रुचिरोत्सवमाशु भक्त्या । आरक्त-पीत-धवलांऽशुककेतनानि, संबिभ्रतोऽधिकमुदं हृदये वहन्तः ॥२८८॥ श्रीमद्गुरोरभिमुखं समुपेत्य भूरि __ भक्त्याऽभिवन्द्य विधि विधिवत्सकलान्मुनीशान् । आनिन्यिरे मुनिवरं जित-मोहमल्लं, स्वीयं पुरं रचित-चारुमहामहैस्ते ॥२८९॥ पञ्चचामरम् - अथाऽददान्मुनीश्वरः पयोद-नाद-जित्वरै वचोभिरेष देशनां सुधामयी-मतिस्फुटाम् । अनेक-जन्म-सञ्चिताऽघ-सन्तति-प्रलोपिनी, सुभुक्ति-मुक्ति-दायिनी-मधोगति-प्ररोधिनीम् ॥२९०॥ निशम्य सर्वसज्जना अपूर्व-रम्यदेशनां, भवाऽब्धि-पोतरूपिकां श्रवः-सुखाकरीमलम् । अतिप्रबोध-कारिकां सतामुदार-चेतसां ___ प्रतुष्टुवुर्गुरुं भृशं ह्यदोष-संयमाऽविनम् ॥२९१॥ उपजाति: - अथाऽऽररम्भच्छुभलग्नकेऽसा वुद्यापनं श्रेष्ठिवरेण तेन । यथाविधानं विजयोपनाम श्रीनीतिनामाऽखिल-लोक-मान्यः ॥२९२॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy