________________
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सर्वे जना अतितरां बधिरीभवन्तः,
प्रोच्चैविधाय रुचिरोत्सवमाशु भक्त्या । आरक्त-पीत-धवलांऽशुककेतनानि,
संबिभ्रतोऽधिकमुदं हृदये वहन्तः ॥२८८॥ श्रीमद्गुरोरभिमुखं समुपेत्य भूरि
__ भक्त्याऽभिवन्द्य विधि विधिवत्सकलान्मुनीशान् । आनिन्यिरे मुनिवरं जित-मोहमल्लं,
स्वीयं पुरं रचित-चारुमहामहैस्ते ॥२८९॥ पञ्चचामरम् - अथाऽददान्मुनीश्वरः पयोद-नाद-जित्वरै
वचोभिरेष देशनां सुधामयी-मतिस्फुटाम् । अनेक-जन्म-सञ्चिताऽघ-सन्तति-प्रलोपिनी,
सुभुक्ति-मुक्ति-दायिनी-मधोगति-प्ररोधिनीम् ॥२९०॥ निशम्य सर्वसज्जना अपूर्व-रम्यदेशनां,
भवाऽब्धि-पोतरूपिकां श्रवः-सुखाकरीमलम् । अतिप्रबोध-कारिकां सतामुदार-चेतसां
___ प्रतुष्टुवुर्गुरुं भृशं ह्यदोष-संयमाऽविनम् ॥२९१॥ उपजाति: - अथाऽऽररम्भच्छुभलग्नकेऽसा
वुद्यापनं श्रेष्ठिवरेण तेन । यथाविधानं विजयोपनाम
श्रीनीतिनामाऽखिल-लोक-मान्यः ॥२९२॥