________________
४७५
प्रतिष्ठाप्रसंगोपरि आगताः सकलसंघाः । वीरस्य चोपाश्रय एवमादा
वस्माकमिच्छाऽस्ति महान् विधातुम् ॥३९०॥ किञ्चापि चैतत् सुमहोत्सवादि,
कार्यं पवित्रं भवदागमस्य । अनन्तरं चैव भविष्यतीति,
समागमो वस्त्वरयैव कार्यः ॥३९१॥ आवश्यकत्वं समुदायकस्य,
सम्मेलनस्यास्ति च संप्रतीह । भवन्त आयान्तु ततश्च शीघ्र
महम्मदावादपुराय सर्वे ॥३९२॥(पञ्चभिः कुलकम्) स्वीकृत्य सर्वे यमिनां वरिष्ठा
स्तां प्रार्थनां श्रेष्ठिवरस्य तथ्याम् । अहम्मदावादपुरं प्रयातुं,
चित्तोडदुर्गाद् व्यहरस्तदैते ॥३९३॥ स्थलेषु चाऽन्येषु तथा स्थिता ये,
शिष्योत्तमाः श्रीगुरुनीतिसूरेः । विद्वत्सु वित्ता विजयादिहर्ष
सूरिप्रधाना मुनिमाननीयाः ॥३९४॥ तथैव पंन्यासपदाङ्कितोऽसौ,
दानेतिपूर्वो विजयो गणीन्द्रः । तथा च पंन्यासगणिप्रकाण्डः,
श्रीमानपूर्वो विजयान्तनामा ॥३९५॥