SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४७६ मालिनी उदयविजयनामा वित्तपंन्यासवर्य, उभयमुनिसमानैः सत्पदै राजितश्च, उपजाति: आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् उदयसमपदार्य्यो रम्यकल्याणनामा । विजयपदविराजी मङ्गलाख्यो गणीशः ॥३९६॥ इत्यादिपूर्वोक्तमुनीश्वरेषु, पत्राण्यलेखीत् किल नम्रवाक्यैः । धीमान् भगूभाइवरेण्यनामा, श्रीसूतरीयाख्यकुलावतंसः ॥ ३९७॥ तदैव राष्ट्राद् वरमेदपाटात्, तथा च देशाद् मरुधन्वनाम्नः । तथैव सन्मालवनामदेशा देवं हि सौराष्ट्रसुदेशमुख्यात् ॥ ३९८ ॥ कृत्वा विहारं व्रतिनामधीशा, ( चतुर्भिः कलापकम् ।) आसन्नपञ्चाशमहामुनीन्द्राः । शिष्यप्रशिष्यादिसमूहयुक्ता, अहम्मदावादपुरं समागुः ॥ ३९९ ॥ ( युग्मम् ) आचार्यवर्योत्तमलब्धकीर्ते अहम्मदावादपुरे प्रसिद्धे, निर्वाणहेतोर्गुरुनीतिसूरेः । श्री लोहकाराभिधपूतवासे ॥४०॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy