________________
४७४
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् साधर्मिकाणां वरभक्तिहेतौ,
__सुभोजनेऽस्मिन् नवकारश्याख्ये । चतुःसहस्त्री खलु रूप्यकाणां,
व्यधाद् व्ययं श्रेष्ठिवरो वदान्यः ॥३८५॥ इत्थं प्रतिष्ठाख्यपवित्रकार्य,
चित्तोडदुर्गस्थितमन्दिरेषु । इच्छानुसारि गुरुनीतिसूरेः,
___ समाप्तिमापत् प्रचुरप्रमोदैः ॥३८६॥ तपोगरिष्ठस्य सुसंयमस्य,
ब्रह्मत्वनिष्ठस्य विदांवरस्य । आचार्यराजस्य हि नीतिसूरेः,
___ स एष चारित्रमहाप्रभावः ॥३८७॥ अनन्तरं सूतरियोपनामा,
श्रीमच्चुनीलालसुपुत्रमुख्यः । श्रेष्ठी भगूभाइरिति प्रणम्य,
व्यजिज्ञपत् सूरिपतेः सुशिष्यान् ॥३८८॥ अहम्मदाबादपुरे भवद्भिः,
शुभागमः पूज्यवरैविधेयः । निर्वाणहेतोगुरुनीतिसूरे
रष्टाह्निकाख्यादिमहोत्सवेषु ॥३८९॥ श्रीलोहकाराभिधवित्तवासे,
तथा डहेलाह्व उपाश्रये वै ।