SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २८२ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् कर्तुं चतुर्मासमतीव विद्वान्, स्वयं च मुम्बानगरे रराज ॥५५२॥ श्रीसङ्घमत्रत्यमशेषमेष, सद्देशनां सूरिवरो ददानः । जीर्णोद्धतौ रैवतभूधरोप रिष्टाद्यथाशक्ति वसु प्रदातुम् ॥५५३॥ आदिष्टवान् संघजनोऽपि तस्मिन्, गोडीजिपार्श्व-प्रभुचैत्यसत्कम् । ददौ च मुद्रामयुतप्रमाणा ममुष्य सूरेरुपदेशनुन्नः ॥ ५५४॥ ( युग्मम् ) पर्युषणादौ निरगादिहोच्चै रसंख्यलोकेषु समं व्रजत्सु । वाद्येषु बेण्डादिषु संनदत्सु, रथेन सत्रा वर - घोटकश्च ॥ ५५५ ॥ इहस्थिताऽशेष-मुनीश-वर्गाः, साध्व्यश्च सर्वा मिमिलुर्हि तत्र । परस्परं भूरि सहाऽनुमोद, आसीद्विशेषः खलु साधुवर्गे ॥५५६ ॥ भूताऽक्षि- पृथ्वीमित-वत्सरीय ग्रन्थ्युत्सवे तत्र बभूव कोटे । आष्टाहिके शान्त्यभिषेकपूजा, शिष्यैः सहाऽसौ गतवांश्च सूरिः ॥ ५५७ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy