________________
मुम्बापूर्यां चातुर्मासस्थितः पौरा नित्यमुपागता अतिमुदा लोका असंख्या इह, सद्भक्त्या परिशुश्रुवुर्विदधिरे भक्तिं कथायां पराम् ॥५४७॥ वसन्ततिलका -
सूरीश्वरोऽक्षयनिधिं तप उत्तमं च,
___ लोकैर्घनैरिह हि कारितवानपूर्वम् पन्यास-शान्तिविजयं प्रजिघाय सार्धं,
सद्धी-सुभद्रमुनिना सुतपस्विना हि ॥५४८॥ सद्घाटकोपर-सनाम्नि पुरे निवस्तुं,
__ प्रावृष्यशेष-जनता-प्रचुराऽऽग्रहेण । पन्न्यासभूषित-मुनिं तिलकाऽभिधानं,
श्रीमद्यशोविजय-साधुयुतं मलारे ॥५४९॥ प्रषीत्पयोद-दिवसानपनेतुमेष,
___पन्न्यास-मानविजयं सह दर्शनेन । अन्धेरिकाऽऽख्यनगरे जनताऽऽग्रहेण, वर्षर्तु-वासकरणाय समाञ्जिजच्च ॥५५०॥
(युग्मम्) उपजातिः - पत्र्यास-कल्याणमुनि च कोटे,
प्रकाशनाम्ना मुनिना सहैव । सम्प्राहिणोत्सूरिवरश्चतुर्मा
सिकामलंकारयितुं मुनीशः ॥५५१॥ इत्थं सुयोग्यान् बहुपत्तनादौ,.....
सम्प्रेषिषच्छिष्यवराननेकान् ।
वा