SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ मुम्बापूर्यां चातुर्मासस्थितः पौरा नित्यमुपागता अतिमुदा लोका असंख्या इह, सद्भक्त्या परिशुश्रुवुर्विदधिरे भक्तिं कथायां पराम् ॥५४७॥ वसन्ततिलका - सूरीश्वरोऽक्षयनिधिं तप उत्तमं च, ___ लोकैर्घनैरिह हि कारितवानपूर्वम् पन्यास-शान्तिविजयं प्रजिघाय सार्धं, सद्धी-सुभद्रमुनिना सुतपस्विना हि ॥५४८॥ सद्घाटकोपर-सनाम्नि पुरे निवस्तुं, __ प्रावृष्यशेष-जनता-प्रचुराऽऽग्रहेण । पन्न्यासभूषित-मुनिं तिलकाऽभिधानं, श्रीमद्यशोविजय-साधुयुतं मलारे ॥५४९॥ प्रषीत्पयोद-दिवसानपनेतुमेष, ___पन्न्यास-मानविजयं सह दर्शनेन । अन्धेरिकाऽऽख्यनगरे जनताऽऽग्रहेण, वर्षर्तु-वासकरणाय समाञ्जिजच्च ॥५५०॥ (युग्मम्) उपजातिः - पत्र्यास-कल्याणमुनि च कोटे, प्रकाशनाम्ना मुनिना सहैव । सम्प्राहिणोत्सूरिवरश्चतुर्मा सिकामलंकारयितुं मुनीशः ॥५५१॥ इत्थं सुयोग्यान् बहुपत्तनादौ,..... सम्प्रेषिषच्छिष्यवराननेकान् । वा
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy