________________
सकलसंघ युतैः देववंदन कृतम् । रविप्रपूर्वी विजयान्तनामा,
मुनिर्वरेण्यः शुभशीलशाली ॥३२८॥
सूरीशभक्तो भुवनादिशब्द
उपजाति:
चारित्रयुक्तो विजयान्तनामा ।
श्रीरङ्गपूर्वी विजयाभिधश्च,
प्रमोदपूर्वो विजयाभिधश्च,
सोमादिमोऽथ विजयान्तनामा ॥ ३२९॥
वंशस्थवृत्तम्
श्रीदीपपूर्वी विजयाह्वसाधुः ।
अशोकमुख्यो विजयान्तरम्य
श्चारित्रनिष्ठ गुरुभक्तिलीनः ॥ ३३० ॥
आचार्यदेवेशसुनीतिसूरे
अमी यमीन्द्रा गुरुभक्तिभाजः,
निर्वाणभूमौ बहुशोकयुक्ताः ।
(चतुर्भिः कलापकम् )
सर्वेऽमिलन् देवविवन्दनार्थम् ॥३३१॥
कृत्वा विलोमं वरदेववन्दनं,
ततोऽनुलोमं विधिना प्रपूर्णम् । सुसंघसंप्रार्थनतस्ततस्ते,
गता मुनीन्द्रा उदयादिपुर्याम् ॥ ३३२ ॥
आचार्यवर्यः स च नीतिसूरि
४६३
यष्ट- नन्दैकमितात्तु वर्षात् । (१९८३)