________________
४६४
... आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीसूरिमन्त्रस्य जपं पवित्रं, - -
प्रारब्धवान् सद्विधियोगशुद्धम् ॥३३३॥ गीतिः - ___ तथा च तपागच्छीय
सामाचारीसूरिमन्त्रपट्टम् । आरब्ध तत्र जापे,
व्यत्यैषीत् प्रहरद्वयं स नित्यम् ॥३३४॥ (युग्मम्) उपजातिः - सूरीश्वरश्चाऽन्तिमसार्धवर्षाद्,
रुजाऽभिभूतः समभूदतीव । तादृक्प्ररुग्णस्थितिवर्तमानो
ऽप्येकाग्रचित्तेन जपं व्यधात्सः ॥३३५॥ विहाय निर्वाणदिनं स जापः,
सूरीश्वरेणाऽस्खलितो हि जप्तः । स तस्य चारित्रमहाप्रभाव
स्तथा तदाध्यात्मिकमोज आसीत् ॥३३६॥ स सार्थसंवत्सरजन्यरोगात्,
कदापि न व्याकुलतामगच्छत् । असोढ किन्त्वार्तिमसौ प्रशान्त्या,
शरीररोगप्रभवां प्रभूताम् ॥३३७॥ वंशस्थवृत्तम् - स भावयन्नात्मनि शुद्धभावनां,
तथा ह्यकार्षीन्निजकर्मनिर्जराम् ।