________________
गुरुगुण साम्राज्यम् ।
उपजातिः
व्यधात् स जीवेषु च साम्यभावनामपूर्वधैर्यं समभूत्तदुच्चकैः ॥ ३३८ ॥
-
सर्वेषु सूरीश्वरपुङ्गवेषु,
सोऽयं विशेष: समभूत्तथाऽस्मिन् । यदन्वमन्यन्त ह्यपास्तदोषं,
समानभावं शुभशीलमेनम् ॥३३९॥
सर्वे सुसाधुप्रवरास्तथैवं,
साध्वीप्रकाण्डा बहुमानपूर्वम् ।
विहाय नैजं समुदायभेदं,
समागुरेनं च विवन्दनार्थम् ॥३४०॥ ( युग्मम् )
सूरीश्वरस्याऽस्य हृदि प्रभेदो,
निजः परो वेति कदापि नासीत् । अपास्य भेदं समुदायजन्यं,
सर्वानपश्यत् स समानदृष्ट्या ॥३४१ ॥
साधोश्च साध्व्याः समुदायकस्य,
कस्याऽपि किञ्चित् समपेक्ष्य वस्तु । उदारभावेन स नीतिसूरि
रदापयत् तूर्णतमं स्वभक्तैः ॥३४२॥
एतादृश: सद्गुणशीलशाली,
सूरीशदेवो जिनधर्मधुर्यः ।
निर्वाणभावं समगादकाले,
४६५
हेतोश्च तस्मादमिलन् सुभक्ताः ॥३४३॥