SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ८२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति: - सूच्यग्रमात्रोऽपि न सोऽस्ति देशो, न यत्र जीवाः खलु सिद्धिमायन् । वेविद्यतेऽस्मिन् रसकूपिकाऽपि, सुवर्ण-सिद्धयादिकमौषधञ्च ॥४६१॥ भुजङ्गप्रयातम् - वरीवृत्यतेऽसौ क्षितौ तीर्थराजो, महापाप-गोत्राऽशनिश्चाऽद्वितीयः । अतीवोपयोगी जगत्यास्तिकानां सदध्यात्मतत्त्वं विवेक्तुं जनानाम् ॥४६२॥ उपजाति: - स्वकर्मबन्धात्परिमुक्तुकाम श्चरित्रनेता गुरुभिः सहैषः । अमुष्य तीर्थस्य विशेषयात्रां, विधाय निःसीममुदं प्रपेदे ॥४६३॥ इन्द्रवज्रा - अत्रत्य-पौरातिशयाऽऽग्रहेण, भू-तर्क-नन्देन्दु-मिते सुवर्षे (१९६१)। श्रीपादलिप्ते नगरे चतुर्मा सी तस्थिवानेष विशेष-विद्वान् ॥४६४॥ उपजातिः - व्याख्यान-पीयूष-सदाऽतिवृष्ट्या, धाराधरीयाऽनुकृति प्रकृर्वन् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy