________________
८२
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति: - सूच्यग्रमात्रोऽपि न सोऽस्ति देशो,
न यत्र जीवाः खलु सिद्धिमायन् । वेविद्यतेऽस्मिन् रसकूपिकाऽपि,
सुवर्ण-सिद्धयादिकमौषधञ्च ॥४६१॥ भुजङ्गप्रयातम् - वरीवृत्यतेऽसौ क्षितौ तीर्थराजो,
महापाप-गोत्राऽशनिश्चाऽद्वितीयः । अतीवोपयोगी जगत्यास्तिकानां
सदध्यात्मतत्त्वं विवेक्तुं जनानाम् ॥४६२॥ उपजाति: - स्वकर्मबन्धात्परिमुक्तुकाम
श्चरित्रनेता गुरुभिः सहैषः । अमुष्य तीर्थस्य विशेषयात्रां,
विधाय निःसीममुदं प्रपेदे ॥४६३॥
इन्द्रवज्रा -
अत्रत्य-पौरातिशयाऽऽग्रहेण,
भू-तर्क-नन्देन्दु-मिते सुवर्षे (१९६१)। श्रीपादलिप्ते नगरे चतुर्मा
सी तस्थिवानेष विशेष-विद्वान् ॥४६४॥ उपजातिः - व्याख्यान-पीयूष-सदाऽतिवृष्ट्या,
धाराधरीयाऽनुकृति प्रकृर्वन् ।