________________
चरित्रनेतुः गुरुणा पन्यासपदं दत्तम् । जनानशेषान् निजधर्म-रक्तान्, विधूत - पापानकरोदनंहाः ॥४६५॥
तपांसि भूयांसि महान्त्यभूवन्,
प्रभावना - पूजन-जीव - रक्षाः । सदैविक-ज्ञानिक- रिक्थ - भूरि
वसन्ततिलका
उपजाति:
चयो बभूवाऽत्र गुरुपदेशात् ॥ ४६६॥
अत्रैव पक्ष-शर-नन्द - मृगाङ्कवर्ष (१९६२), ऊर्जेSसिते दिनकरे ऽहनि विश्व तिथ्याम् । पन्यास - भावविजयो गुरुदेव - वर्यो,
विद्वत्तमो वरद - दक्ष - कराऽम्बुजेन ॥४६७॥ सत्साधुभिः सकल- संयमिनीभिरस्मै,
श्राद्धै- रशेष-वर-भूषण - भूषिताभिः । सुश्राविकाभिरितरैरपि सद्गृहस्थैः,
श्रीसिद्धिसूरि-मुनिराज - युग-प्रधानैः ॥४६८ ॥
स्वीयाऽपरीयाऽखिल - शास्त्र-वार्धिपारङ्गतायाऽमित-सद्गुणाय । चरित्रनेत्रे सह चारु - लग्ने,
प्रादात्सुपन्यासपदं सभायाम् ॥४६९॥
महोत्सवं सूर्यपुराऽधिवासी,
झवेरिक: श्रीफुलचन्दनामा ।
८३
(त्रिभिर्विशेषकम् )