________________
८४
चक्रे महेभ्यः शुभ- भावयुक्तः,
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
वसन्ततिलका
गीतिः
जनपद इह सौराष्ट्रे, जैनौ परमपावौ गुरुतीर्थौ । भव-भयमोचनकारौ, शत्रुञ्जय - रैवताऽचलावुभकौ ॥४७१ ॥
-
श्रीमद्गुरूणां पदवीप्रदाने ॥ ४७०॥
तीर्थं ब्रुवन्ति मुनयः खलु तारकं तत्, सत्क्षेत्रमत्र परिपावनमुत्तमा हि । यत्राऽऽत्म - कर्मदलकं सकलं प्रणाश्या -
क्षय्यं सुखं समधिजग्मुरसंख्यजीवाः ||४७२ ॥ यत्स्पर्शनेन मनुजा इह सर्वपापै
मुक्ता भवन्ति परमं सुखमाप्नुवन्ति । मृत्युं जयन्ति सुचिरं दिवि संवसन्ति,
कीर्तिं श्रियञ्च परमामुपयन्त्यवश्यम् ॥४७३॥
यत्राऽभवत्परम-तीर्थकृतामुदारं
कल्याण-पञ्चकममर्त्यकृतं जगत्याम् ।
वा,
सिद्धि तदत्र कथयन्ति सुतीर्थमेव ॥ ४७४ ॥
यत्राऽप्यसंख्य- मुनयः परिलेभिरे
आदीश्वरो हि भगवानिह सिद्धशैले,
ह्येकोन-चन्द्र-ख-ख(९९ ) पूर्व वारमुपैच्च जीवन् ।
तत्पाद-पद्म-रजसा परिपूतमेनं,
शत्रुञ्जयं सकल - तीर्थपतिं गदन्ति ॥ ४७५ ॥