SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ रैवतनगोपरि तीर्थं नत्वा जूनागढनगरे चरितनेतुर्गमनम् । तद्वच्च रैवतनगोपरि नेमिनाथ - द्वाविंशति-प्रमित-तीर्थकृतः प्रभोहि । कल्याणक-त्रिकमभूदत एव सोऽपि, पापौघमाशु दहतीन्धनमग्निवद्धि ॥४७६॥ सन्त्यत्र नैक-परमौषधयो विशिष्टा स्तीर्थान्तरीय-मुनिमण्डल-सन्निवासः । ईदक्-पवित्र-रमणीय-सुतीर्थयात्रां, कर्तुं ह्ययं चरितनायक आजगाम ॥४७७॥ तीथेश-नेमिजिनराजमुदीक्ष्य भक्त्या बाढं प्रणूय रमणीय-पदस्तवाद्यैः । निष्कल्मषत्वमधिगम्य महामनीषी, मन्वान एष निज-जन्म कृतार्थमित्थम् ॥४७८॥ जूनागढं तत उदारमनाः समागात्, हिन्दूनरेश-परिरक्षितमेतदासीत् । पश्चाज्जगाम यवन-क्षितिपाल-हस्ते, ह्यद्यापि यावन-सुशासनमस्ति तस्मिन् ॥४७९॥ उपजातिः - अस्याः पुरः सूत्सवतो विहृत्य, स राजकोट नगरं जगन्वान् । सौराष्ट्र-मध्ये बहुशोभमानं, क्षीरोद-कन्या-निलयायमानम् ॥४८०॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy