________________
८६
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् मालिनी - तदनु सकल-पौरा बेण्ड-शङ्खाऽऽदिवाद्यै
युगपदतिनदद्भिः पूरयद्भिः समन्तात् । प्रतिदिशमपि नादैः श्राविका-गीत-मित्रै
र्मुनिगणमुपनिन्युः सज्जितं स्वं पुरं ते ॥४८१॥ उपगतवति मेघे नीलकण्ठाऽऽवलीव,
प्रमदमतिशयं ते नागरा लेभिरेऽस्मिन् । जगति जयकरिष्णौ वादि-मातङ्गसिंहे,
कुमति-तिमिरपुझं हर्तुमुद्यद्दिनेशे ॥४८२॥ अथ गुणगरिमाणं सन्दधच्चारुकीर्ति
र्धन-सम-निनदेनाऽऽरब्धवान् सद्गुरुः सः । प्रवचन-गदित-शुद्धाऽशेष-धर्मोपदेशं,
श्रवण-पुट-निपेयं श्रोतृ-पाप-प्रणाशम् ॥४८३॥ उपजातिः - उत्साहवृद्ध्या श्रुतदेशनास्ते,
पौरा वितेनुर्गुरु-गौरवाय । दिनाऽष्टकं चारु महामहं तत्
सम्यक्त्व-नैर्मल्य-विधित्सयाऽस्मिन् ॥४८४॥ वैतालीयम् - आदिशन्ति शास्त्रकारका, वर्षतुं प्रविहाय भासतः । अधिकमार्हतास्तपस्विनो, लघु-गुरु-नगरे जात्वपि ध्रुवम् ॥४८५॥