SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३२८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति: - अस्मिन् विशाले वरमेदपाटे, ग्रामादिभूमौ नगरे पुरे च । सर्वस्थले स्थानकवासिसाधु संघस्य बाहुल्यविहारहेतोः ॥७८७॥ तथा च तेषां प्रचुरात् प्रसङ्गाद्, ___भूयांश्च सुश्रावकवर्ग आसीत् । देवालयादौ गमने विरक्तो, जिनेन्द्रमूर्तिन( तेर्न )ति-पूजनादौ ७८८॥ उद्बोध्य भव्यान् सकलान् मुमुक्षून् जिनोक्तवाचाऽमृतवर्षणेन । मिथ्यात्वमोहं सकलं च तेषां, सूरीश्वरः सर्वगतं निरास्थत् ॥७८९॥ (त्रिभिर्विशेषकम्) जनान् सदा श्रीजिनमन्दिराणि, गत्वा हितं मूर्तिसमीक्षणादि । सामायिकं श्रीजिनबिम्बपूजां, व्यधापयत् पौषधधर्मकार्यम् ॥७९०॥ शार्दूलविक्रीडितम् - भ्रान्तान् स्थानकवासिसाधुनिवहोद्बोधैर्विमूढान् जनान्, श्रीमत्तीर्थकरोदितेषु विधिषु श्रीमूर्तिपूजादिषु । मेवाडाऽभिधभूमिवासिमनुजान् धर्मोक्तिभिः प्रेरयन्, श्रीमज्जैनमतप्रवृद्धिमकरोद् मार्गे मुनीशस्तदा ॥७९१॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy