________________
३२८
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति: - अस्मिन् विशाले वरमेदपाटे,
ग्रामादिभूमौ नगरे पुरे च । सर्वस्थले स्थानकवासिसाधु
संघस्य बाहुल्यविहारहेतोः ॥७८७॥ तथा च तेषां प्रचुरात् प्रसङ्गाद्,
___भूयांश्च सुश्रावकवर्ग आसीत् । देवालयादौ गमने विरक्तो,
जिनेन्द्रमूर्तिन( तेर्न )ति-पूजनादौ ७८८॥ उद्बोध्य भव्यान् सकलान् मुमुक्षून्
जिनोक्तवाचाऽमृतवर्षणेन । मिथ्यात्वमोहं सकलं च तेषां, सूरीश्वरः सर्वगतं निरास्थत् ॥७८९॥
(त्रिभिर्विशेषकम्) जनान् सदा श्रीजिनमन्दिराणि,
गत्वा हितं मूर्तिसमीक्षणादि । सामायिकं श्रीजिनबिम्बपूजां,
व्यधापयत् पौषधधर्मकार्यम् ॥७९०॥ शार्दूलविक्रीडितम् - भ्रान्तान् स्थानकवासिसाधुनिवहोद्बोधैर्विमूढान् जनान्,
श्रीमत्तीर्थकरोदितेषु विधिषु श्रीमूर्तिपूजादिषु । मेवाडाऽभिधभूमिवासिमनुजान् धर्मोक्तिभिः प्रेरयन्,
श्रीमज्जैनमतप्रवृद्धिमकरोद् मार्गे मुनीशस्तदा ॥७९१॥