________________
३२९
स्थानकवासिसंगतो धर्मश्लथाः श्रावकधर्मे स्थापिताः । उपजातिः - इत्थं मुनीशो विचरन् क्रमेण,
श्रीभीलवाडाख्यपुरं विहृत्य । श्रीचैत्रमासस्य सिते सुपक्षे,
___पुरं पुराख्यं च ततः समायात् ॥७९२॥ ततः पुराख्यात् पुरतस्तदानीं,
चित्तोडदुर्गाऽभिधतीर्थनत्यै । सूरीश्वराज्ञामधिगम्य विद्या
दयस्त्रयः संयमिनो व्यहार्युः ॥७९३॥ मार्गागतायां मधुकृष्णपक्षे,
षष्ठयां तिथौ सौम्यदिने सुलग्ने । नाथादिलालाऽभिधवैश्यवर्यो,
हम्मीरपुर्यामग्रहीत् सुदीक्षाम् ॥७९४॥ वसन्ततिलकावृत्तम् - न्यायादिमं विजययुक् शुभनाम तस्य,
श्रीदीक्षितस्य मुनिराजवरश्च कृत्वा । श्रीमान्मुनिश्चरणयुग्विजयः स्वशिष्यं,
बोधामृतैस्तमसिचद् वतिनामधीशः ॥७९५॥ शार्दूलविक्रीडितम् - श्रीमेवाडभुवि( महौ )पुराख्यनगरं तेराख्यमार्गाश्रितां,
जैनानां प्रथम स्थलं च गणितं लोके दरीदृश्यते । यत्तेराऽभिधमार्गिसाधुनिवहैः संसेवितं सर्वदा,
तत्र श्रीमुनिराजनीतिविजयः सूरिः सशिष्यः स्थितः ।।७९६॥