________________
३३० उपजाति:
-
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
पुरे च तस्मिन् पुरनामधेये, तेराख्यमार्गाश्रितसाधुसङ्गात् ।
सदोसवालाख्यवणिग्वराणां,
सार्धं शतं श्रावकसद्गृहाणि ॥७९७ ॥
आसँश्च तेराख्यमताश्रितानि,
तेषां चतुः संख्यमिताऽब्दकेभ्यः ।
आसन्नपञ्चाशगृहाणि तत्र,
जिनेशबिम्बाऽर्चनतत्पराणि ॥ ७९८ ॥ ( युग्मम् )
तस्मिन् पुराख्ये पुरसंघभूषणे, जिनेशदेवायतनानि पञ्च ।
तेषां हि त्रीणि ( त्रीण्येव तेषां ) शिखराश्रितानि, भव्यानि भान्तीह पुरातनानि ॥७९९ ॥
तेषु त्रिषु प्रोक्तजिनालयेषु,
नाऽऽसीद् ध्वजादण्ड इतीष्टधर्मा ।
तत्रत्यसंघस्य विचिन्त्य शक्तिं,
ध्वजाप्ररोहव्ययकार्यहीनाम् ॥८०० ॥
शार्दूलविक्रीडितम् -
तस्माच्छ्रीजिनशासनस्य सुहितं ध्यायन् मुनीनां पतिः, श्रीमत्संघविराजिराजनगरे श्रीराधनादौ पुरे ।
प्राहैषीत् सुदलानि जैनधनिषु श्रीधर्मवृद्ध्यै कृती,
प्राप्ते कारयितुं च चित्तनिवहे प्रोच्चैर्ध्वजारोपणम् ॥८०१ ॥