SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ चमलेश्वराख्ये पूराणेतीर्थे वेलुमयीं मूर्तिवन्दते स्म । ऐदंयुगं पार्श्वजिनालयं च, जीर्णोद्धृतं 'खेमसरा 'ऽभिधाने । वंशस्थम् उपजाति: गोत्रे भवैः श्राववंश्यवण्यै र्लोकश्रुतिः सा बहुविश्रुताऽत्र ॥७८२॥ गिरेरधस्ताद् वरचर्मणाऽभिधा, सदाप्रवाहऽस्ति महत्तरा नदी । शिष्यैः प्रशिष्यैः सह तीर्थमानतं, - तद् नीतिसूरीश्वरसूरिपुङ्गवैः ॥७८३ ॥ आचार्यवर्याऽऽगमनं विदित्वा, तीर्थे च तस्मिन्नुदयादिपुर्याः । आसन्नपञ्चाश( ? )सुयात्रिका वै, (पञ्चभिः कुलकम्) समागताः सूरिवराऽङ्घ्रिपद्मम् ॥७८४॥ ततो विहृत्यात्मविदामधीशाः, पारोलि-शाहीपुरनामरम्ये । तथा बनेडादिपुरे व्यहार्षुः, श्रीनीतिसूरीश्वरधर्मधुर्याः ॥७८५ ॥ ३२७ शार्दूलविक्रीडितम् - सांगानेरपुरादिरम्यनगरे मेवाडभूभूषणे, सर्वस्मिन् विचरन्ननेकजनतामुद्बोधयन् सूक्तिभिः । श्रीमान् शास्त्रविशारदो गुरुवरो समादिदोषान् जयन्, तत्र स्थानकवासिसङ्गकलुषां शुद्धां व्यधात्सूरिराट् ॥७८६ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy