________________
चमलेश्वराख्ये पूराणेतीर्थे वेलुमयीं मूर्तिवन्दते स्म । ऐदंयुगं पार्श्वजिनालयं च, जीर्णोद्धृतं 'खेमसरा 'ऽभिधाने ।
वंशस्थम्
उपजाति:
गोत्रे भवैः श्राववंश्यवण्यै
र्लोकश्रुतिः सा बहुविश्रुताऽत्र ॥७८२॥
गिरेरधस्ताद् वरचर्मणाऽभिधा, सदाप्रवाहऽस्ति महत्तरा नदी । शिष्यैः प्रशिष्यैः सह तीर्थमानतं,
-
तद् नीतिसूरीश्वरसूरिपुङ्गवैः ॥७८३ ॥
आचार्यवर्याऽऽगमनं विदित्वा,
तीर्थे च तस्मिन्नुदयादिपुर्याः ।
आसन्नपञ्चाश( ? )सुयात्रिका वै,
(पञ्चभिः कुलकम्)
समागताः सूरिवराऽङ्घ्रिपद्मम् ॥७८४॥
ततो विहृत्यात्मविदामधीशाः, पारोलि-शाहीपुरनामरम्ये ।
तथा बनेडादिपुरे व्यहार्षुः,
श्रीनीतिसूरीश्वरधर्मधुर्याः ॥७८५ ॥
३२७
शार्दूलविक्रीडितम् - सांगानेरपुरादिरम्यनगरे मेवाडभूभूषणे,
सर्वस्मिन् विचरन्ननेकजनतामुद्बोधयन् सूक्तिभिः । श्रीमान् शास्त्रविशारदो गुरुवरो समादिदोषान् जयन्,
तत्र स्थानकवासिसङ्गकलुषां शुद्धां व्यधात्सूरिराट् ॥७८६ ॥