________________
३२६
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
श्रीभीलवाडेत्यभिधाप्रसिद्धं,
ग्रामं ततः कोटडिनामवित्तम् । इत्यादिसद्ग्रामभुवं मुदा ते,
विहृत्य धर्मोद्धृतिमत्यकार्षुः ॥७७७॥
अनेकभव्यान् भववर्त्मनीत्थं,
भ्रान्तान् भ्रमाद् भव्यजिनोपदेशैः । जिनोक्तसत्ये वरधर्ममार्गे,
प्रास्थापयन् सूरिवरास्तदानीम् ॥७७८॥
ततोऽगमन् संघसमस्तमान्या,
-
धर्म्मोपदेशे च सदा वदान्याः ।
आचार्यवर्याश्चमलेश्वराख्ये,
तीर्थे पुराणे समतीर्थमुख्ये ॥७७९ ॥
शार्दूलविक्रीडितम् -
लोके नाऽतितरां प्रसिद्धिगमके तीर्थे पुराणे परे,
उच्चैः पर्वतश्रृङ्गभृषणसमं देवालयं राजते ।
भव्य श्रीश्चमलेश्वराऽभिधजिन श्रीपार्श्वनाथप्रभो
स्तस्मिन् वेलुमयी सुमूर्तिरधुना राराज्यमानाऽस्ति हि ॥७८० ॥
उपजाति:
किञ्चापि सेयं प्रतिमा पुराणा, चतुर्थ आरेऽपि विवर्तमाना ।
प्रागष्टलक्षाब्दविवर्तनीति,
लोकश्रुतिरप्यनुभूयतेऽत्र ॥७८१ ॥