SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ मेदपाडदेशे आघाटपुर्यादि गमनम् । उपजाति: उपजाति: - श्रीसूरिराजा: समचिन्तयंस्ते, मेवाडभूस्वीयविहारकार्यात् । श्रीशासनस्याऽतिहितप्रकर्षं, मालिनी उदयपुरपुरात् सत्फाल्गुने शुक्लपक्षे, प्रतिपदि च विहृत्याऽगुस्त आघाटपुर्याम् । विहरणमिति कृत्वा गूरलीग्रामकादौ, - विहारमत्रैव ततः समैच्छन् ॥७७२॥ निखिलजनमनांसि(मनोऽब्जं ) रञ्जयन्तो व्यहार्षुः ॥७७३॥ फत्तेहनाम्नि (हसंज्ञे) नगरे प्रगत्य, श्रीसेनवाडाख्यपुरं (रं हि ) तस्मात् । श्रीफाल्गुनाख्ये शुभकारिमासे, शुक्लाष्टमी श्रेष्ठतिथौ मुनीशः ॥७७४॥ श्रीमत्करेडाऽभिधपुण्यतीर्थे, समागमल्लोकसमूहमान्यः । तस्मिन् करेडाभिधपार्श्वनाथ प्रभोः सुमूर्ति समवन्दतोच्चैः ॥ ७७५ ॥ ( युग्मम् ) विहृत्य तस्मात् खिमलीतिनाम ग्रामं गताः श्रीमुनिराजराजाः । ३२५ नीस्तां ततो रास्मिमितश्च पानां, पुरं ततोऽनुव्यहरन् सशिष्याः ॥७७६ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy