________________
४५
धर्मोपदेशः। अहो हि धीराः क्षणभरेषु,
नैतेषु रज्यन्ति विवेकवन्तः । हित्वा ममत्वं स्वहिताय तूर्णं,
धर्मं श्रयन्ते परमं विशुद्धम् ॥२६२॥ भुजङ्गप्रयातम् -
जगत्या-मियं मोहलीला विचित्रा,
__जना येषु दाराऽऽदिवर्गेष्वजस्रम् । धरन्ते मदीया मदीयेति-बुद्धिम्,
इमानेकदा तेऽप्यकाण्डे त्यजन्ति ॥२६३॥ शार्दूलविक्रीडितम् - यद्देहस्य सुखाय शश्वदखिलाः पान्तीह दाराऽऽदिकानाहारैः सरसैः सदैव नितरां पुष्णन्ति यं मानुषाः । स्रग्वस्त्राभरणादिभिश्च सततं सम्भूषयन्त्यादराद्, एकस्मिन् दिवसे तमत्र सुखदं हित्वैव यान्ति ध्रुवम् ॥२६४॥ कोटीशाः परमर्द्धिका नरवरा वीरा नरेन्द्रादयः,, चञ्चच्चामर-वीजिता गजपति-स्कन्ध-स्थिता यान्ति ये । सेनानी-प्रमुखाऽऽवृता वरवधू-वृन्द-श्रिताः सर्वदा, तेऽप्येकत्र दिने विहाय सकलं गच्छन्ति लोकान्तरम् ॥२६५॥ वसन्ततिलका - माया-प्रपञ्च-रचितं सकलं च विश्वं,
स्वप्नोपमं तदवलोक्य विचार-दृष्ट्या । निःश्रेयसाय यतनं करणीयमेत-- -
देवाऽस्ति मुख्यमिह तत्त्वविदां सुपुंसाम् ॥२६६॥