SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ४६ शालिनी - उपजाति: आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् देही नित्यो निर्जरश्चाऽमरश्च, शुद्धो बुद्धश्चैकरूपः परन्तु । एतद्देहात्यन्त-सम्पर्कहेतो देहाऽसङ्गः सर्व-कर्म-क्षयेण, कर्मोच्छेदः केवल- ज्ञान - लब्ध्या । जाते तस्मिञ्जायते चाऽयमात्मा, रज्ञो नाशी बद्ध आभासते वै ॥ २६९ ॥ वैतालीयम् - मुक्तोऽबद्धः सर्ववित्सर्वदर्शी ॥ २६८ ॥ अज्ञा नरा यावदिहाऽऽम ( त्म ) - पुत्रकलत्र-लक्ष्मी-सदनाऽऽदिकेषु । मुह्यन्ति तावद्भव - काननेऽस्मि न्ननन्तकालं परितो भ्रमन्ति ॥ २६९ ॥ इदमिह सदनं ममास्ति नो, धन-सुत - जाया - बान्धवास्तथा । इति विमृशति यो हि ना सदा, ममतोदेति न तस्य कर्हिचित् ॥२७०॥ इह भवेऽस्ति यो ममाङ्गजो, भविताऽग्रे स हि कस्य पुत्रकः ? | इत्थमेव कौटुम्बिकाः समे, न भवति तदेषु रञ्जना सताम् ॥२७१॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy