________________
४७
धर्मोपदेशः। शालिनी -
आत्मा चायं सच्चिदानन्दरूपः,
___ संसारीयोपाधिमानं सदुःखम् । एवं दाढय जायते यहि तर्हि,
प्रष्टुं शक्ता बाह्यभावा न चैनम् (चास्य)॥२७२॥ तस्माद्भव्या ! एष संसार मोहो,
बोभोत्यन्तं चात्मनः क्लेशकारी । एतज् ज्ञात्वा कल्पवृक्षोपमानं,
जैनं धर्मं चाऽऽद्रियध्वं किलैनम् ॥२७३॥ वसन्ततिलका - नो चेद्भवोदधिममुं सुखतः कदापि,
तृष्णोमि-जाल-बहु-दुस्तरतामुपेतम् । कामारिवर्ग-वडवानल-तीव्र-तापं,
नैवोत्तरिष्यथ महामतिका अपि द्राक् ॥२७४॥ शिखरिणी - भवाम्भोधौ मग्ना कुमति जनता सत्यरहिता,
सुतप्ता कामाऽग्नि-ज्वलित-शिखया मोहकलिता । सदा पापे रक्ता सतत-पर-निन्दाऽऽदि-निरता,
कथं पारं गन्ता(न्त्री)भव-जलनिधे-धर्म-रहिता ॥२७५॥ शार्दूलविक्रीडितम् - श्रीमन्नीति-मुनीन्द्र-वक्त्र-शशिनोऽविच्छिन्न-धारायित
च्योत-द्धार्मिक-देशनाऽमृतमलं पेपीयमाना मुदा । आनन्दं कमवाच्यमेव सकलाः सभ्याः समापेदिरे,
सम्यक्त्व-द्रढिमानमापुरनघाः सन्तः कृतार्था भृशम् ॥२७६॥