SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ४८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीमद्विश्वजनीन-“नीति" विजयस्याऽमुष्य विद्यानिधेः, पीयूषाऽतितिरस्करीमघहरी सद्देशनामाईतीम् । श्रावं श्रावमनारतं सुभविनः सावद्यकर्माणि ते, सर्वाण्येव जहुः परामुपरति पापदशेषादगुः ॥२७७॥ संसार-स्थिति-तातकं मुनिवरस्यैतस्य बह्वादरात्, सर्वे सभ्यजनास्तदैवमदगन धन्योऽसियत्ते सुतः । ईदृग्विश्व शिरोमणिविजयते शास्त्राऽब्धि-पारङ्गतो, माता साऽतिगरीयसी सुकृतिनी याऽसोष्टरलं ह्यमुम् ॥२७८॥ रात्रिश्चन्द्रमसेव वासरकृता व्योमेव ते सत्कुलं, पुरत्नेन मुनीश्वरेण गुणवच्चाऽग्रेसरेणाऽमुना । विश्वोद्धार-कृति-क्षमेण जनता-पापाऽद्रि-दम्भोलिना, संसारऽर्णव-पोतकेन सुषमामाधत्त मह्यां ध्रुवम् ॥२७९॥ इत्थं सौव-सुपुत्र-जात-निरघ-श्रामण्य-भूतिं परां, लोकं लोकमसीममोदमबिभः श्रीफूलचन्द्रः पिता । श्रुत्वा तात्त्विक-देशनामनुपमां श्रीमद्गुरोराननात्, सर्वं मानस-मोहजालमनघस्तत्कालमेवाऽच्छिनत् ॥२८०॥ एवं चारु-महामहेन नगरे श्रीपट्टणे प्राजनि, . श्रीमद्विक्रमहायनेऽनल-शराऽङ्केन्दु-(१९५३ )प्रमाणे गुरोः, नीत्याख्यस्य मुनीशितुर्विजयिनो वादि-द्विपानां सृणेः, चातुर्मास उदार-धीर-घिषणस्यैतस्य मेधाविनः ॥२८१॥ उपजातिः - तस्मिंस्तदन्ते समुपाजगाम, महर्द्धिकः पोरपुराधिवासी ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy