________________
४४
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तदाधिक-दुरवापं नुः शरीरं समेत्य,
_ विफलयति य एतत्तज्जनुर्व्यर्थमेव ॥२५६॥ उपजातिः -
माता पिता पुत्र-कलत्र-भृत्या,
___ भ्रात्रादिका येऽप्यखिलाः कुटुम्बाः । प्रपाऽऽगताः पान्थजना इवाऽमी,
स्वीया विभान्तीह न तत्त्वतो हि ॥२५७॥ छायेव मैघी तडितां प्रभेव,
सामुद्रिकी वा लहरीव सर्वे । कर्माऽनुसारात्प्रतिजन्मनीह,
भवन्ति नश्यन्ति मुहुर्मुहूस्ते ॥२५८॥ नानाप्रदेशाऽऽगत-पक्षिणो वा,
यथैकवृक्षे निशि सम्मिलन्ति । प्रगे पुनस्ते परिहाय वृक्षं,
स्व-स्वेष्टदेशं लघु संव्रजन्ति ॥२४९॥ तथैव कान्ताऽऽदिक-बन्धुवर्गा,
अध्युष्य संसार-महीरुहं ते । स्वार्थं च संसाध्य विहाय सर्वं,
प्रयान्ति काले क्षणभङ्गुरत्वात् ॥२६०॥ आमुक्ति जीवः खलु बम्भ्रमीति,
___ संसारचक्रे, रथचक्रवद्धि । चतुष्पराशीतिकलक्षयोनौ,
युङ्क्ते वियुङ्क्ते च समस्तभावैः ॥२६१॥