SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ४४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तदाधिक-दुरवापं नुः शरीरं समेत्य, _ विफलयति य एतत्तज्जनुर्व्यर्थमेव ॥२५६॥ उपजातिः - माता पिता पुत्र-कलत्र-भृत्या, ___ भ्रात्रादिका येऽप्यखिलाः कुटुम्बाः । प्रपाऽऽगताः पान्थजना इवाऽमी, स्वीया विभान्तीह न तत्त्वतो हि ॥२५७॥ छायेव मैघी तडितां प्रभेव, सामुद्रिकी वा लहरीव सर्वे । कर्माऽनुसारात्प्रतिजन्मनीह, भवन्ति नश्यन्ति मुहुर्मुहूस्ते ॥२५८॥ नानाप्रदेशाऽऽगत-पक्षिणो वा, यथैकवृक्षे निशि सम्मिलन्ति । प्रगे पुनस्ते परिहाय वृक्षं, स्व-स्वेष्टदेशं लघु संव्रजन्ति ॥२४९॥ तथैव कान्ताऽऽदिक-बन्धुवर्गा, अध्युष्य संसार-महीरुहं ते । स्वार्थं च संसाध्य विहाय सर्वं, प्रयान्ति काले क्षणभङ्गुरत्वात् ॥२६०॥ आमुक्ति जीवः खलु बम्भ्रमीति, ___ संसारचक्रे, रथचक्रवद्धि । चतुष्पराशीतिकलक्षयोनौ, युङ्क्ते वियुङ्क्ते च समस्तभावैः ॥२६१॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy