SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३६६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तपोऽधिक-स्व-द्रविण-व्ययेन, प्रान्ते च मालापरिधापनाऽऽदि ॥६७॥ अष्टाऽश्व-रन्धेन्दुमिते च वर्षे (१९७८), वेरावले चाऽस्य बभूव सूरेः । रम्यश्चतुर्मास्य उदारबुद्धे लाभो महान् पौरजनस्य जज्ञे ॥६८॥ इतो गतो रैवत-भूधरोप रिष्टादपश्यन्महतीं च तत्र । आशातनां सूरिवरस्ततोऽयं, जूनागढं चाऽऽगतवान् सुशिष्यैः ॥१९॥ संस्थापयामास च तत्र पुर्यां, सेवासमाजं नरराज-मन्त्री । .. अत्यन्त-धर्मिष्ठ-कुशाऽग्रबुद्धिः, समाययौ तेन सहाऽमिलच्च ॥७०॥ औपच्छन्दसिकं - गोविन्द-खुशालचन्दनामाऽऽ दिक-सुधियां साहाय्यदानतश्च । रैवताद्रिपर्वतोपरिष्टा ज्जीर्णोद्धतिमारम्भयच्च सूरिः ॥७१॥ उपजातिः - नव-स्वराऽङ्केन्दुमिते च वर्षे (१९७९), ___ जूनागढेऽसौ स्थितवान् प्रविद्वान् । वर्षर्तुकालं सह भूरिशिष्यैः, सज्जैन-धर्माऽम्बुज-पद्मबन्धुं ॥७२॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy