SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३६७ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सूरीश्वरस्याऽस्य महोपदेशा च्छाद्धाऽऽदिलोकाः सकलाश्च पौराः । जीर्णोद्धृतेः कार्यमकारयन्त, कायेन वित्तेन गिरा च बाढम् ॥७३॥ नभः सिते भूधरजासुतिथ्यां, पन्यास-भावाऽऽख्यगुरोः प्रयाणम् । स्वर्गीयमाकर्ण्य जना इहत्या, आष्टाहिकाऽऽद्युत्सवमारभन्त ॥७४॥ वियगिरीन्द्र-ग्रह-चन्द्रवर्षे (१९८०), स राजपूर्वे नगरे विशाले । डेलाऽभिधोपाश्रय इद्धतेजाः, समस्थित प्रावृषि वेदमासान् ॥७५॥ रेमन्त-भूध्रोपरि-जीर्णचैत्य समद्धृताविभ्यगणा इहत्याः । पादोनलक्षं व्यतरंश्च मुद्राः, श्रीनीतिसूरीश्वर-सूपदेशात् ॥७६॥ मालिनी - गुण-कमलसुमुन्योरत्र दीक्षाऽजनिष्ट, शशधर-वसु-नन्द-मामिते वत्सरेऽसौ (१९८१)। सुविहित-वर-सूरि-वाजि-चूडामणीयान्, जलद-समय-वाँकानेरवासी बभूवान् ॥७७॥ गीतिः - गुर्जर-पट्टणपुर्यां, पन्यासदयाविजयाय धीमते । इहोपाध्यायपदवीं, शान्तिमुनयेऽदित पन्न्यासपदवीम् ॥७८॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy