________________
३६८
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् भुजङ्गप्रयातम् - इतो रैवतादि कियद्भिविनेयैः,
सहाऽऽगात्स दण्ड-ध्वजाऽऽरोपणार्थम् । प्रतिष्ठामहेऽस्मिन् सहस्रं समागु
महेभ्याऽऽदिलोकाः समुत्साहवन्तः ॥७९॥ इन्द्रवज्रा - धोराजिनाम्नि प्रथिते पुरे च,
सेवासमाजं समतिष्ठिपत्सः । भव्यांश्च जीवान् भव-कूपपाता
दत्रायतैष प्रथित-प्रभावः ॥४०॥ आर्या - जीवराज-धनजीभ्यो, वाकानेरपुरे चाऽऽचार्यगिरा ।
उपाश्रयं रमणीयं, कारयित्वा प्रथयाञ्चक्रे ॥८१॥ गीतिः - कृतवांश्च तदर्थमेष, आष्टाहिकमहोत्सवं बहुचारुम् । शान्तिस्नात्रं विधिना, स्वामिवात्सल्याऽऽदिकं शुभकृत्यम् ॥८२॥ उपजातिः - द्वयष्टाऽङ्कभूमीतितविक्रमाऽब्दे (१९८२),
स राजपूर्वनगरं समेत्य । वैरे महोपाश्रय एष तस्थौ,
वर्षादिनानि प्रभुनीतिसूरिः ॥८३॥ त्रिंशत्सहस्रं विततार मुद्राः,
समस्तसंघः सुगुरूपदेशात् ।