SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३६८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् भुजङ्गप्रयातम् - इतो रैवतादि कियद्भिविनेयैः, सहाऽऽगात्स दण्ड-ध्वजाऽऽरोपणार्थम् । प्रतिष्ठामहेऽस्मिन् सहस्रं समागु महेभ्याऽऽदिलोकाः समुत्साहवन्तः ॥७९॥ इन्द्रवज्रा - धोराजिनाम्नि प्रथिते पुरे च, सेवासमाजं समतिष्ठिपत्सः । भव्यांश्च जीवान् भव-कूपपाता दत्रायतैष प्रथित-प्रभावः ॥४०॥ आर्या - जीवराज-धनजीभ्यो, वाकानेरपुरे चाऽऽचार्यगिरा । उपाश्रयं रमणीयं, कारयित्वा प्रथयाञ्चक्रे ॥८१॥ गीतिः - कृतवांश्च तदर्थमेष, आष्टाहिकमहोत्सवं बहुचारुम् । शान्तिस्नात्रं विधिना, स्वामिवात्सल्याऽऽदिकं शुभकृत्यम् ॥८२॥ उपजातिः - द्वयष्टाऽङ्कभूमीतितविक्रमाऽब्दे (१९८२), स राजपूर्वनगरं समेत्य । वैरे महोपाश्रय एष तस्थौ, वर्षादिनानि प्रभुनीतिसूरिः ॥८३॥ त्रिंशत्सहस्रं विततार मुद्राः, समस्तसंघः सुगुरूपदेशात् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy