________________
३६९
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् रेमन्त-शैलोपरि-जीर्णचैत्यो
द्धाराय तत्रत्य उदारभावः ॥८४॥ गीतिः - वाडीलाल-छगनला
लः श्रेष्ठी कारितवानुपधानम् । मालाऽऽरोपणहेतो
राष्टाहिकं महामहं विततान ॥८५॥ आर्या - पट्टण-वसति-महेभ्य
श्वनीलाल-नानचन्द इत्याख्यः । शङ्केश्वरे च कृतवान्,
___ आचाम्लाऽऽवलिकोद्यापनम् ॥८६॥ उपजाति: - गुणाऽष्ट-नन्द-क्षितिविक्रमाऽब्दे (१९८३),
श्रीमानयं जेतपुरे प्रचक्रे । समस्त-तत्पौर-जनाऽऽग्रहेण,
__ वर्षानिवासं सह भूरिशिष्यैः ॥८७॥ कच्छीय-सत्तैर्थिक-संघमेष,
नगीनदासाऽभिध इभ्य-मुख्यः । श्रीकर्मचन्दाख्य-महेभ्य-सूनुः,
प्रवृद्ध-भावान्निरजीगमच्च ॥४८॥ सहैव तेनैष सुसंघकेन, .......
चचाल यात्रा-प्रविधित्सया सः ।