________________
५४
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - सामुद्रिकेऽप्येष विशेष-विद्वान्
समस्त-वैदान्तिक-दन्तिसिंहः । छन्दोविदां सर्व-जगत्यमुष्मिन्,
मूर्द्धन्यतां नूनमवाप्तवान् सः ॥३०८॥ इत्थं स मह्यामधुना समेषां,
विद्वत्तमानां मुनिपुङ्गवानाम् । अग्रेसरोऽयं मुनि-नीतिनामा,
शान्ति-प्रधानः खलु जेजयीति ॥३०९॥ पञ्चचामरम्अनुष्ठितोग्र-भूरि-सत्तपः-प्रभूत-तेजसा,
कृशानुवद्दिवानिशं विभासुरः क्षमाधरः । जिनाऽऽगमाटवीष्वसावटाट्यमानकेसरी,
सुबोधिबीजदायकः सुनायकः शिवश्रियाः ॥३१०॥ शार्दूलविक्रीडितम् - भूतेषु-ग्रह-रोहिणीपति-मित-श्रीविक्रमीयाऽब्दके (१९५५),
श्रीसंघाऽतिशयाऽऽग्रहेण मुनिराट् सन्तस्थिवान् प्रावृषि । पन्न्यास-प्रभु-"भाव" नाम-गुरुभिः साकं कियत्साधुभिः,
स्वर्ग-श्रीप्रविजायि-राजनगरे तन्वन् स्वकीर्ति पराम् ॥३११॥ पञ्चचामरम् - अहर्निशं गुरु-क्रमाम्बुज-द्वय-श्रितौ रतो,
वशम्वदः सदा गुरोरगाध-बुद्धिसागरः । शमी दमी कृपानिधिः पर-स्वकीय-शास्त्रवित्,
पनीपदीति सद्गुरोः कृपादृशा महद्यशः ॥३१२॥