SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ५४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - सामुद्रिकेऽप्येष विशेष-विद्वान् समस्त-वैदान्तिक-दन्तिसिंहः । छन्दोविदां सर्व-जगत्यमुष्मिन्, मूर्द्धन्यतां नूनमवाप्तवान् सः ॥३०८॥ इत्थं स मह्यामधुना समेषां, विद्वत्तमानां मुनिपुङ्गवानाम् । अग्रेसरोऽयं मुनि-नीतिनामा, शान्ति-प्रधानः खलु जेजयीति ॥३०९॥ पञ्चचामरम्अनुष्ठितोग्र-भूरि-सत्तपः-प्रभूत-तेजसा, कृशानुवद्दिवानिशं विभासुरः क्षमाधरः । जिनाऽऽगमाटवीष्वसावटाट्यमानकेसरी, सुबोधिबीजदायकः सुनायकः शिवश्रियाः ॥३१०॥ शार्दूलविक्रीडितम् - भूतेषु-ग्रह-रोहिणीपति-मित-श्रीविक्रमीयाऽब्दके (१९५५), श्रीसंघाऽतिशयाऽऽग्रहेण मुनिराट् सन्तस्थिवान् प्रावृषि । पन्न्यास-प्रभु-"भाव" नाम-गुरुभिः साकं कियत्साधुभिः, स्वर्ग-श्रीप्रविजायि-राजनगरे तन्वन् स्वकीर्ति पराम् ॥३११॥ पञ्चचामरम् - अहर्निशं गुरु-क्रमाम्बुज-द्वय-श्रितौ रतो, वशम्वदः सदा गुरोरगाध-बुद्धिसागरः । शमी दमी कृपानिधिः पर-स्वकीय-शास्त्रवित्, पनीपदीति सद्गुरोः कृपादृशा महद्यशः ॥३१२॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy