________________
५३
चारित्रनेतुर्विशिष्टाभ्यासः। द्रागग्रहीत् क्षीर-निधिं प्रमथ्य,
सुधां निलिम्पा इव तीक्ष्ण-बुद्धिः ॥३०३॥ वसन्ततिलका - पन्यास-भावविजयाऽऽनन-पूर्ण-चन्द्र
निर्गच्छदच्छ-परिवाचना-सौध-धाराम् । वाचस्पतेर्वदनतः सकलाः सुविधा,
दम्भोलि-पाणिरिव सोऽपि ललौ महात्मा ॥३०४॥ वैतालीयम् - हरगोविनदासमुख्यकाः,
कतिथाः श्राद्धगणाः सुभावुकाः । शुश्रुवुश्च वाचनां मुदा,
सर्वेषामपि शुद्धभावतः ॥३०५॥ इन्द्रवंशा - श्रोतार आसन् सुधियः सुमेधसः,
श्रीमान् गुरुस्तत्सकलेभ्य उच्चकैः । प्रायच्छदेभ्यः प्रतिवासरं प्रभु
स्तद्वाचनाः सप्त घटीनियम्य वै ॥३०६॥ पञ्चचामरम् -
अयं चरित्रनायकः समग्र-पाणिनीय-कोष-काव्य-तर्क-नाटकं निमित्त-शास्त्रमुत्तमम् । प्रभाकरीय-कापिलं विशेष-योगशास्त्रकंस्वधीत्य भूरि नैपुणं समाप चैषु तीक्ष्ण-धीः ॥३०७॥