SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २६९ ससङ्घन सूरिणा जेसलमेर तीर्थस्य यात्रा कृता । __ __ २६९ सूरीश्वरः सौम्यदिने शुभंयु __लग्ने सुशिष्यैः कतिभिश्च जुष्टः ॥४७८॥ अयाच्च सानन्दमशेषसंघः, क्रमेण तज्जेसलमेर-तीर्थम् । विधाय यात्रां विधिवद्बभूवान्, अनेक-जन्माऽर्जित-पापमुक्तः ॥४७९॥ तीर्थेऽह्यमुष्मिन् प्रतिमा जिनानां, सहस्रमद्याऽपि च सप्त सन्ति । रुद्रप्रमायां च शताब्दिकायां, संस्थापितस्त्वेष इति प्रतीतिः ॥४८०॥ प्राच्यस्तु तीर्थः खलु लोध्रवाऽऽख्य स्त्वद्यापि तत्रैकविशालचैत्यम् । एका च रम्याऽस्ति हि धर्मशाला, वस्तिर्जनानां न हि काऽपि तत्र ॥४८१॥ तत्रत्य-यात्रां विधिवद्विधाय, सूरीश्वरः संघजनैश्च सत्रा । समागमञ्जेसलमेरपुर्या मैक्षिष्ट तत्रत्यसुपुस्तकानि ॥४८२॥ अतिप्राच्य-नानाविध-सञ्चितानि, सत्तालपत्रोपरि लेखितानि । तत्रत्यदुर्गोपरि निर्मितानि, नवाऽपि चैत्यानि ददर्श चैषः ॥४८३॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy