________________
१२९
केशरियाजीयात्रा कृत्वा राधनपूरं प्रति गमनम् । कृत्वा च यात्रां विधिवन्महत्या,
भक्त्या भृशं तीर्थपति प्रणम्य । काव्यैरनेकैः सुचिरं प्रणुत्य,
प्रामोमुदीत्तत्र मुनीन्दुरेषः ॥७१९॥ . निवृत्य तस्मात् पुनराजगन्वान्, ।
बीजापुरं श्रीमुनिराजवर्यः । अस्योपदेशादिह सम्बभूवान्,
उद्यापनीयः परमोत्सवश्च ॥७२०॥ महोत्सवाऽनन्तमेतकस्मात्,
सम्प्रस्थितो वीरम-गामनाम । पुरं प्रति श्रीगुरुभिः समेतः,
सच्छिष्य-वृन्दश्रितपादपद्मः ॥७२१॥ वसन्ततिलका - शैलाऽङ्ग-रन्ध्र-विधु-सम्मित (१९६८) विक्रमाब्द
वैशाख-कृष्ण-मकर-ध्वज-सात्तिथौ सः । भौमेऽह्नि राधनपुरस्थितचुन्निलाल:
संसार-दुःख-दहनाऽधिकतप्तचेताः ॥७२२॥ वैराग्य-पूर्णहृदयः सदयो विनीतः,
सांसारिकं सकलसौख्यमतिप्रतुच्छम् सौदामिनी-लसितव-च्चपलं च जानन्,
सुश्रावकश्चरितनायक-पाणिपद्मात् ॥७२३॥