SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १२८ इन्द्रवज्रा एतत्कुरीत्यै खलु धर्मगेहे, स्थान-प्रदानं बहुहानिकारम् । पल्या असत्या इव सर्वलोकैः, आर्यागीतिः आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् सोच्छेदनीया तत आशु यत्नात् ॥७१४॥ सत्यां हि तस्यां रुजि शक्तिवद्धि, धर्मश्चतुर्धात्मक एष लोके । वर्धिष्यते नैव कदापि देहे, नुः सत्यमेतन्न हि संशयोऽस्मिन् ॥७१५॥ नवपदमन्त्राऽऽदीना माराधनेऽपि तत्तत्कर्तव्यत्वम् । निपतति शिरसि यदेवं, तदपि हापयितुं सर्वथा यतनीयम् ॥७१६॥ एवं सदसि महीयान्, सकल - कुरीति - विलोपनाय बहुयुक्तिम् । चरित - पति: परमर्षिः, सम्प्रदर्श्य समाकृषज्जनता-चित्तम् ॥७१७॥ कृत्वा विहारं तत एष सर्वैः, सत्साधुभिः सार्धमुदार-कीर्तिः । तीर्थं परं केशरियाजि - नाम, पापाऽद्रि-दम्भोलिमुपाजगाम ॥७१८॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy