SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १३० ... आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीभोयणी-परम-पावन-सिद्धतीर्थे, दीक्षां भवाऽब्धि-तरणिं शिवसौख्यदात्रीम् । नाना-भवीय-निचिताऽखिल-कर्महर्जी, लात्वा बभौ धृत-सुवीर-पवित्रवेषः ।।७२४॥ (त्रिभिर्विशेषकम्) दीक्षार्थिनं प्रथममेत्य तदीयपली, वारद्वयं गुरुवरान्तिकतो गृहीत्वा । गेहं निनाय चतुरा बहुधा विलप्य, ___ माया-प्रपञ्चमधिकं विरचय्य तन्वी ॥७२५॥ भुजङ्गप्रयातम् - तदाऽसौ कृपालुर्गुरुस्तामुवाच, सुशीले ! पतिस्ते समैता पुनश्चेत् । तदाऽवश्यमस्मै प्रदास्यामि दीक्षा मिति त्वं मदुक्तं विजानीहि सत्यम् ।।७२६॥ अतस्तं ह्युपेतं तृतीये च वारे, ___ गृहीत-प्रदीक्षं प्रचक्रे महात्मा । ग्रहीतुं तमागत्य भार्याऽपि पश्चात्, समैक्षिष्ट कान्तं गतं साधुवेषम् ॥७२७॥ उपजातिः - शोशुच्यमाना गुरुसन्निधौ सा, रोरुद्यमाना कति-विज्ञ-लोकैः । प्रबोधिता धैर्यमुपेत्य पश्चा दाभाष्य तं स्वीयपुरं समागात् ॥७२८॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy