________________
४१८
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् शिष्यावतंसः समशास्त्रवेत्ता, .
ज्ञानादिरत्नत्रयभूपितात्मा ॥१३॥ आचार्यप्रष्ठो विजयादिहर्ष
सूरीश्वरः सत्परिवारयुक्तः । समागमद् राधनपूर्वपुर्याः,
श्रीवांकलीस्थस्वगुरोः समीपे ॥१४॥ (युग्मम्) तदोपधानस्य विधेनिमित्तं,
शीघ्र समारब्ध सुभावुकौघः । प्रभूतसंभारमुपस्कराणां,
संमेलनायाऽतिसमुद्यतोऽभूत् ॥१४॥ श्रीवांकलीग्रामनिवासिसंघो,
ग्रामेषु खेटेषु पुरोत्तमेषु । संघोपरिष्टाद् बहुमानपूर्वं,
प्रेषीत् शुभाः कुङ्कमपत्रिकाश्च ॥१६॥ श्रीपौषमासस्य सुकृष्णपक्षे,
तिथौ दशम्यां प्रथम मुहूर्तम् । तस्यैव मासस्य च तत्र पक्षे,
चतुर्दशीनामतिथौ द्वितीयम् ॥१७॥ इमे मुहूर्ते शुभयोगयुक्ते,
वरोपधानाख्यतपःप्रवेशे । दत्ते यमीन्द्रेण च पूर्वकाले,
शुभे मुहूर्ते हि कृतं फलाय ॥१८॥