SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ आहेडपूरे ध्वजारोहणादि उत्सवाः कृत्वा केसरीयाजीतीर्थ आगमनम् । ३४३ आचार्यवर्यागमनेन चाऽत्र, जातानि कार्याणि सुमङ्गलानि ॥८६२॥ अस्मिश्च माङ्गल्यमहोत्सवेऽत्र, चतुःसहस्त्री मिलिता जनानाम् । साधर्म्यवात्सल्यविधित्सया ता मयोजयत् संघ उदारभावम् ॥८६३॥ उदेपुरे धर्मि-धनीश्वराढ्ये, भव्यान् विबोध्याऽऽत्मवचोऽमृतेन । एवं च कृत्वा जिनशासनस्य, प्रभावनाकार्यमघौघदारम् ॥८६४॥ आचार्यवर्या उदयादिपुर्याः, श्रीमार्गशीर्षाऽसितयुग्मतिथ्याम् । विहृत्य सत्केसरियाजितीर्थं, समागताः शिष्यसमूहसार्धम् ॥८६५॥ (युग्मम्) तीर्थे च तत्केसरियाख्यवित्ते, आदीश्वराणां परमेश्वराणाम् । महाप्रभावां प्रतिमां निपीय, अलौकिकानन्दमविन्दतेमे ॥८६६॥ श्रीमार्गशीर्षाऽसितपक्षकस्य, सवादशीश्रेष्ठतिथौ तदानीम्, विहृत्य तत्तीर्थवरात् सुधैर्याः, शिष्यैः प्रशिष्यैः सह सूरिसूर्याः ॥८६७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy