SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३४४ शार्दूलविक्रीडितम् - श्रीमडुंगरपूर्वरम्यनगरे चागत्य सूरीश्वरा, उपजाति: भव्यानां प्रतिबोधनाय विबुधा: श्रीदेहगामं तथा, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् मोडासा- हरसोलनामनगरे रख्यालनाम्नि ( ? ) तथा । उपजाति: इत्थं ते विहरन्त उच्चचरणाः श्रीमड्डुभोडां गताः ॥८६८॥ ( युग्मम् ) अनेकभव्यान् प्रतिबोधयन्तो, जिनोक्तधर्मं प्रविवर्धयन्तः । ततो विहारं व्यदधुर्मुनीन्द्रा, इन्द्रवंशावृत्तम् - सत्पौषमासस्य सुकृष्णपक्षे, तिथौ द्वितीयाख्य (?) इमे सुमान्याः । शुभे मुहूर्तेऽत्र पुरे प्रविष्टाः, सदा सदाचारयुता मुनीन्द्राः ॥ ८७०॥ अहम्मदावादपुरं प्रयातुम् ॥८६९॥ तत्रत्यसंघो बहुमानतस्तदा, - पुर्यां प्रवेशोत्सवमुच्चसंपदा । गीतादिवादित्रपुरस्सरं व्यधात्, सूरीश्वर स्वागतकारकं मुदा ॥८७१ ॥ विधाय सुस्वागतमुत्तमानां, सूरीश्वराणां पुरसंघमुख्याः ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy