________________
३४२
. आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उदेपुरस्योपपुरं त्विदानी
माहेडनामाऽस्ति पुरं प्रसिद्धम् । यस्मिंश्च मेवाडधराधिपाना
मासीद्धि मुख्या निजराजधानी ॥८५७॥ तथा च यत्रोपपुरे पुराणे,
पूर्वोक्तनाम्नि (?) धनि-धर्मियुक्ते । मेवाडभूमीपतिराणकेन,
सुशौर्यभाजा मनुजेश्वरेण ॥८५८॥ सदा प्रभातस्मरणीयनाम्ने,
तपस्विशस्याय तपाबिरूदम् । ददे जगत्पूज्यतमाय वित्तं,
श्रीमज्जगच्चन्द्रमुनीश्वराय ॥८५९॥ (युग्मम्) सन्मार्गशीर्षाऽभिधमासकस्य,
शुक्लाह्वपक्षस्य तिथौ च षष्ठयाम् । पूर्वोक्तसूरीशधुरन्धराणां,
सुभव्यबिम्बस्य शुभा प्रतिष्ठा ॥८६०॥ तीर्थोद्धृतौ सन्ततसोद्यमानां,
श्रीनीतिसूरीश्वरधर्मपानाम् । गुरूत्तमानां वरदैः कराब्जै
विधापिता पौरवरैः सुभावैः ॥८६१॥ (युग्मम्) तथा तदाहेडपुरे वरेण्ये,
ध्वजासमारोहमहोत्सवोऽभूत् ।