SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ३७७ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् विजयनीतिमुनीशमनीषिणां, सदुपदेशविधेः सुविधानतः । उदयपूर्जनतासु च जागृतिः, समभवज्जिनधर्मकृतौ तदा ॥१२८॥ (युग्मम्) तदाऽकरोत् पर्युषणादिपर्वणि, ___तपःप्रवृत्तिं महतीं तदातनीम् । उदेपुरे जैनसमूह उच्चकै जिनार्चनाभिर्निजकर्मनिर्जराम् ॥१२९॥ उपजातिः - नाऽऽसीच्च तत्राऽऽनवतेः शरद्भ्यः , महोपधानस्य पुरा प्रवृत्तिः । श्रीनीतिसूरीशहितोपदेशाद्, अस्मिश्चतुर्मास इहाऽभवत् सा ॥१३०॥ सपञ्च-नन्द-ग्रह-भूमिसंख्ये (१९९५), ___ अहम्मदावादपुरेऽब्धिमास्सु । आचार्यवर्या विजयादिनीति सूरीश्वराः संघमहाग्रहाच्च ॥१३१॥ श्रीलोहकारस्य सुवित्तवीथ्यां, शिष्यैः प्रशिष्यैः सह बोधवित्तैः । मुदा ह्यवात्सू रुचिरेऽत्र वर्षे, जिनेन्द्रधर्मोन्नतिलग्नचित्तैः ॥१३२॥ (युग्मम्)
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy