SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १६१ ढुण्ढकानाम् धर्मोपदेशः वैश्वदेवी - शुद्धाऽर्हद्धर्माणां विशेषोपदेशैः, श्राद्धानां चित्ते धर्मदाढर्यं स इत्थम् । सञ्चक्राणः श्रीनीतिनामा महात्मा, पन्यासोपाधिर्मेदपाटाऽऽख्यदेशे ॥८९०॥ प्रस्थायैतस्मात् सार्धमेष स्वशिष्यै विश्वेषां त्राताऽऽगाद्भुआणापुरीं सः । श्रद्धालुश्राद्धैः सर्ववाद्यैर्नदद्भिः, प्रावेशि श्रीमान् सद्गुरु रिलोकैः ॥८९१॥ पापेभ्यो लोकांस्त्रातुकामो दयालुः, श्राद्धानां धर्मान् व्याजहारैष शुद्धान् । सर्वे सभ्यास्तान् सादरं दत्त-चित्ताः, श्रुत्वा सम्यक्त्वे दाढर्यमापुः प्रकामम् ॥८९२॥ उपजातिः - ततो विहृत्यैष समाजगाम, श्रीएकलिङ्गिाऽभिधरम्यतीर्थम् । प्रस्थाय तस्मादपि देलवाडां, तीर्थेशमालोक्य ययौ प्रमोदम् ॥८९३॥ घासापुरीमेष ततः समेत्य, तत्पौरलोकैः कृत-सत्कृति सः । प्रपद्य तत्राऽऽर्हत-शुद्ध-धर्मान्, सुधोद्गिरा चारुगिराऽऽदिदेश ॥८९४॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy