SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् येनाऽऽशु संसार-समुद्रपारं, यातासि नूनं भव-भीत-जन्तो ! । योगीन्द्र-दुष्प्रापमनश्वरं यत् तदप्यवश्यं सुखमेष्यसि त्वम् ॥५०६॥ ईदृङ्मनोहारि-भवाऽपहारि सद्देशनां भूरि चरित्रनेतुः । आकर्ण्य नैके सुजनास्तदैव, तद्ब्रह्मचर्याऽऽदिक-मग्रहीषुः ॥५०७॥ सम्वत्सरे विक्रम-पक्ष-तर्क ग्रहेन्दु-संख्ये (१९६२) शमनीय-तिथ्याम् । माघे सुमासे धवले च पक्षे, विरच्य तस्मिन् कमनीयनाणम् ॥५०८॥ तत्पत्तनीयो भवबन्धुरस्य, श्रीफूलचन्द्रत्मज-भाइचन्द्रः । श्रेष्ठी सुधर्मा सह भूरिलोकै व्रतं तुरीयं जगृहे सभायाम् ॥५०९॥ (युग्मम् ) सुदुष्कराण्यत्र तपांसि भूरि प्रभावना-पूजन-संघसेवाः । भक्त्या महत्या सुजनाः प्रचक्रुः, पन्न्यास-नीत्याख्य-गुरूपदेशात् ॥५१०॥ इत्थं चरित्राऽधिपतिर्महात्मा, स्वमुद्धरन् संसृति-सागरात्तान् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy