________________
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् येनाऽऽशु संसार-समुद्रपारं,
यातासि नूनं भव-भीत-जन्तो ! । योगीन्द्र-दुष्प्रापमनश्वरं यत्
तदप्यवश्यं सुखमेष्यसि त्वम् ॥५०६॥ ईदृङ्मनोहारि-भवाऽपहारि
सद्देशनां भूरि चरित्रनेतुः । आकर्ण्य नैके सुजनास्तदैव,
तद्ब्रह्मचर्याऽऽदिक-मग्रहीषुः ॥५०७॥ सम्वत्सरे विक्रम-पक्ष-तर्क
ग्रहेन्दु-संख्ये (१९६२) शमनीय-तिथ्याम् । माघे सुमासे धवले च पक्षे,
विरच्य तस्मिन् कमनीयनाणम् ॥५०८॥ तत्पत्तनीयो भवबन्धुरस्य,
श्रीफूलचन्द्रत्मज-भाइचन्द्रः । श्रेष्ठी सुधर्मा सह भूरिलोकै
व्रतं तुरीयं जगृहे सभायाम् ॥५०९॥ (युग्मम् ) सुदुष्कराण्यत्र तपांसि भूरि
प्रभावना-पूजन-संघसेवाः । भक्त्या महत्या सुजनाः प्रचक्रुः,
पन्न्यास-नीत्याख्य-गुरूपदेशात् ॥५१०॥ इत्थं चरित्राऽधिपतिर्महात्मा,
स्वमुद्धरन् संसृति-सागरात्तान् ।