SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ वंकपूरे संघस्य पुरश्चरित्रनेतुर्देशना । महत्तमा नैकपुमांस एतत्, आजन्म सम्पाल्य गता हि सिद्धिम् । अद्याऽपि तत्कीर्तिरिहाऽस्ति सुभ्रा, भव्या ! भजध्वं तदवश्यमेव ॥ ४९८ ॥ उपगीति: हा हा ! सम्प्रति काले, विंशतितम-शताऽब्द्यामस्याम् । तस्याऽत्यन्ताऽभावोऽबोभोदिह भारते वर्षे ॥४९९ ॥ गीतिः स्त्रैणाः प्रायः सर्वे, श्वायन्ते काम किङ्करीभूतः । अनुरक्तामपि पत्नीं, परिहाय सम्भजन्ते परदारान् ॥५००॥ गणिका - मुखमपि पूतं, कामाऽन्धाः सत्कुलजा अपि जीवाः । नीचैरपि परिपीतं मत्वा चुम्बन्ति सादरं धिक्तान् ॥५०१ ॥ - ? जीवनमपि दुरवापं, क्षणिकैरोपस्थिकैः सुखाभासैः । व्यर्थमेव गमयन्तो भवन्ति च विविधरोग-परिपीडिताः ॥ ५०२॥ रुग्णा अपि तत्तृष्णां, न जहति दिनकर गताऽऽगतैर्नित्यम् । क्षीणं भवदपि चाऽऽयु[-र्जानन्ति नैव मूढतरा जीवाः ॥५०३॥ " मेम्रीयन्ते कष्टा-दनुभवन्ति च नरकयातनां घोराम् । इत्थं जनिमृतिदुःखं, सहमानाः सुचिरं भवे बम्भ्रमति ॥ ५०४ ॥ उपजाति: यामेष कामी मनुतेऽनुरक्तां, शेश्रीयते सा कमपीह जारम् । तस्मादिदं मादनमादिरम्यं, ८९ विहाय सौख्यं भज ब्रह्मचर्यम् ॥५०५ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy