SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २६४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् चक्रे च सूरिः समुपादिदेश, ... श्राद्धीयधर्मान् भव-मोचनाऽर्हान् ॥४५१॥ इतोऽव्रजद्देलधरं च सूरी श्वरो जितात्मा जित-काम-मोहः ।। नदत्सु बेण्डाऽऽदिकवादनेषु, पुर-प्रवेशं कृतवान्महात्मा ॥४५२॥ उद्यापनं तत्र महेभ्य एक श्चकार भूरि-द्रविण-व्ययेन । वितत्यमा( आ )ष्टाहिकमुत्सवं स, प्रभावनाऽर्हत्परिपूजनादि ॥४५३॥ ततः परावृत्य पुनर्जगाम, जावालपुर्यां सह शिष्यवृन्दैः ।। जागायमानेषु वधूजनेषु, बेण्डाऽऽदितूर्येषु भृशं नदत्सु ॥४५४॥ साम्मुख्यमेतस्य विधाय संघः, भक्त्याऽभिवन्द्याऽखिलपौरलोकैः । प्रावेशयत्सौवपुरं सुसज्जं, श्रीमन्तमाचार्यममुं सहैनम् ॥४५५॥ (युग्मम् ) दीक्षार्थिनं सूर्यपुरीय-डाह्याऽ भिधं महूधापुरवासिनं च । जीवाऽभिधं सूरि-वरः प्रदीक्ष्य, देवेन्द्र-जीवेत्यभिधामकार्षीत् ॥४५६॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy