________________
२६४
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् चक्रे च सूरिः समुपादिदेश, ...
श्राद्धीयधर्मान् भव-मोचनाऽर्हान् ॥४५१॥ इतोऽव्रजद्देलधरं च सूरी
श्वरो जितात्मा जित-काम-मोहः ।। नदत्सु बेण्डाऽऽदिकवादनेषु,
पुर-प्रवेशं कृतवान्महात्मा ॥४५२॥ उद्यापनं तत्र महेभ्य एक
श्चकार भूरि-द्रविण-व्ययेन । वितत्यमा( आ )ष्टाहिकमुत्सवं स,
प्रभावनाऽर्हत्परिपूजनादि ॥४५३॥ ततः परावृत्य पुनर्जगाम,
जावालपुर्यां सह शिष्यवृन्दैः ।। जागायमानेषु वधूजनेषु,
बेण्डाऽऽदितूर्येषु भृशं नदत्सु ॥४५४॥ साम्मुख्यमेतस्य विधाय संघः,
भक्त्याऽभिवन्द्याऽखिलपौरलोकैः । प्रावेशयत्सौवपुरं सुसज्जं,
श्रीमन्तमाचार्यममुं सहैनम् ॥४५५॥ (युग्मम् ) दीक्षार्थिनं सूर्यपुरीय-डाह्याऽ
भिधं महूधापुरवासिनं च । जीवाऽभिधं सूरि-वरः प्रदीक्ष्य,
देवेन्द्र-जीवेत्यभिधामकार्षीत् ॥४५६॥