SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २२६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - पुरं प्रविश्यैष कुमारपाल नृपाल-चैत्यं ह्यभिवन्द्य दिव्यम् । भव्यांश्च लोकानुपदिश्य धर्मां श्चक्रे वरेजाऽभिध-तीर्थयात्राम् ॥२४७॥ प्रस्थाय तस्मात्स हि पोरबन्दरं, प्राजग्मिवानत्र जनैः सुसत्कृतः । पौराञ्जनान् धार्मिक-सत्कथाऽमृतैः, सन्तर्प्य तस्मात् प्रविहृत्य सूरिराट् ॥२४८॥ स्वागता - प्राप जामनगरं सह शिष्यै विश्व-वन्द्य-शरणाऽऽगत-पाली । वादिवृन्द-गज-यूथ-मृगेन्द्रो, वीर-शासन-महावन-चारी ॥२४९॥ (युग्मम्) नागरैर्विहित-चारुमहेन, प्राविशच्च नगरी प्रभुवर्यः । ज्ञान-मात्र-विषयोपरि भूरिं, देशनामदित तत्र समीड्यः ॥२५०॥ वसन्ततिलका - प्रान्ते यदत्र विपुला निवसन्ति जैनाः । कुत्राऽपि किन्तु निज-धार्मिक-शिक्षणाय । एकाऽपि नाऽस्ति नियतीकृत-पाठशाला, तस्मादमी सकल-जैनिक-बालका हि ॥२५१॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy