________________
२२६
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - पुरं प्रविश्यैष कुमारपाल
नृपाल-चैत्यं ह्यभिवन्द्य दिव्यम् । भव्यांश्च लोकानुपदिश्य धर्मां
श्चक्रे वरेजाऽभिध-तीर्थयात्राम् ॥२४७॥ प्रस्थाय तस्मात्स हि पोरबन्दरं,
प्राजग्मिवानत्र जनैः सुसत्कृतः । पौराञ्जनान् धार्मिक-सत्कथाऽमृतैः,
सन्तर्प्य तस्मात् प्रविहृत्य सूरिराट् ॥२४८॥
स्वागता -
प्राप जामनगरं सह शिष्यै
विश्व-वन्द्य-शरणाऽऽगत-पाली । वादिवृन्द-गज-यूथ-मृगेन्द्रो,
वीर-शासन-महावन-चारी ॥२४९॥ (युग्मम्) नागरैर्विहित-चारुमहेन,
प्राविशच्च नगरी प्रभुवर्यः । ज्ञान-मात्र-विषयोपरि भूरिं,
देशनामदित तत्र समीड्यः ॥२५०॥ वसन्ततिलका - प्रान्ते यदत्र विपुला निवसन्ति जैनाः ।
कुत्राऽपि किन्तु निज-धार्मिक-शिक्षणाय । एकाऽपि नाऽस्ति नियतीकृत-पाठशाला,
तस्मादमी सकल-जैनिक-बालका हि ॥२५१॥