________________
२२५
मांगरोलप्रतिगमनम्। तत्रत्य-सञ्जीर्ण-जिनाऽऽलयाना
मुद्धारहेतोर्मुनिराज एषः। आदिश्य सर्वान् वसु-सञ्चनार्थं,
तत्रैकसंस्थां समतिष्ठिपत्सः ॥२४२॥ तत्पत्तनीयास्त्रय इभ्यवर्याः,
तस्यां शशीषु-प्रमितं सहस्रम् (५१०००)। ददुश्च मुद्रा अतिदानिवर्याः,
संघस्तु वेदाऽक्षि-सहस्त्रमुद्राः (२४०००) ॥२४३॥ तेषां कुसीदैरिह जीर्ण-चैत्यो
द्धाराऽऽदिकृत्यं करणीयमाशु । प्रत्यब्दमेषामुपलेपनाऽऽदि,
कर्तुं व्यवस्थापि च सूरिणा हि ॥२४४॥ मालिनी - नव-मुनि-निधिचन्द्रे वत्सरे मार्गशीर्षे (१९७९),
ह्यसित-दल-दशम्यां तत्र वेरावलेऽसौ । भुजपरनगरीयं मालसिंहस्य पुत्रं,
भव-विमुख-रवाऽऽख्यं, दीक्षयामास सूरिः ॥२४५॥ रविविजयशुभाऽऽख्यां तस्य धृत्वा च चक्रे,
विबुध-मुनि-दयोपाध्यायशिष्यं ततोऽयम् । कृत-मह-सुविहारो मांगरोलं समागात्,
पुर-जन-बहुमोदाऽऽरब्ध-चारूत्सवेन ॥२४६॥