________________
जामनगरे जैनपाठशालाः स्थापयित्वा रैवतद्रिमागमनम् । धर्मे निजे व्यवहृतौ विनयेऽनभिज्ञा,
उपजाति:
मिथ्यात्विधर्म- रसिकाः क्रमशो भवन्तः । सद्देव-धर्म-गुरुभक्ति रता न सन्ति,
तेनैव चैष गुरुवर्य उदारचेताः ॥२५२॥
प्रान्तेऽत्र भूत-दल-संख्यक - पाठशाला : ( २५ ), आस्थापयत्समुपदिश्य जनाननंहाः । तत्रोपयुक्त बहु-वित्तमपि प्रचित्य,
संस्थां तदर्थमसकौ समतिष्ठिपच्च ॥ २५३ ॥
इन्द्रवज्रा
वसन्ततिलका
यथावदेता: प्रचलन्ति सर्वा,
अद्यापि जैनाः शिशवोऽप्यनेके | अधीत्य तासु व्यवहार - दाक्ष्यं,
धर्मेऽप्यभिज्ञत्वमुपेयिवांसः ॥२५४॥
इत्थं ह्यसीममुपकृत्य विहृत्य तस्मादभ्याययौ परम पावन - रैवताऽद्रिम् । सानन्दमेष सह साधुगणैश्च तत्र,
-
(त्रिभिर्विशेषकम् )
आगुश्च गोविन्द - खुशालमुख्या, वेरावलादग्र्यजनाः कियन्तः ।
तन्मन्त्रिणः पार्श्वमुपेत्य तस्मा
२२७
यात्रां व्यघात् परमयाऽचलया च भक्त्या ॥२५५॥
ल्लात्वा तदादेशमतिप्रहृष्टाः ॥ २५६ ॥