SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ जामनगरे जैनपाठशालाः स्थापयित्वा रैवतद्रिमागमनम् । धर्मे निजे व्यवहृतौ विनयेऽनभिज्ञा, उपजाति: मिथ्यात्विधर्म- रसिकाः क्रमशो भवन्तः । सद्देव-धर्म-गुरुभक्ति रता न सन्ति, तेनैव चैष गुरुवर्य उदारचेताः ॥२५२॥ प्रान्तेऽत्र भूत-दल-संख्यक - पाठशाला : ( २५ ), आस्थापयत्समुपदिश्य जनाननंहाः । तत्रोपयुक्त बहु-वित्तमपि प्रचित्य, संस्थां तदर्थमसकौ समतिष्ठिपच्च ॥ २५३ ॥ इन्द्रवज्रा वसन्ततिलका यथावदेता: प्रचलन्ति सर्वा, अद्यापि जैनाः शिशवोऽप्यनेके | अधीत्य तासु व्यवहार - दाक्ष्यं, धर्मेऽप्यभिज्ञत्वमुपेयिवांसः ॥२५४॥ इत्थं ह्यसीममुपकृत्य विहृत्य तस्मादभ्याययौ परम पावन - रैवताऽद्रिम् । सानन्दमेष सह साधुगणैश्च तत्र, - (त्रिभिर्विशेषकम् ) आगुश्च गोविन्द - खुशालमुख्या, वेरावलादग्र्यजनाः कियन्तः । तन्मन्त्रिणः पार्श्वमुपेत्य तस्मा २२७ यात्रां व्यघात् परमयाऽचलया च भक्त्या ॥२५५॥ ल्लात्वा तदादेशमतिप्रहृष्टाः ॥ २५६ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy