________________
अबुदाचलतीर्थयात्रा कृता गुरुभिः ।
नानोपचार - जिनराज - समर्चनानि,
जीवाऽनुकम्पन-पुरस्सर - संघभक्तिः ॥ ६२० ॥
पूर्णे हे सक इतः सगुरुर्विहत्या - गादर्बुदाऽचल-सुपावन - तीर्थयात्राम् । सद्धी-विनेय-निकरैर्विबुधैरशेषै
ममह्यमान -पद- पङ्कज इद्ध-तेजाः ॥६२१॥
वेविद्यते विमलमन्त्रिक-वस्तुपाल
श्रीतेजपाल - परिकारित-दिव्य - चैत्यम् । कोटिव्ययेन रचितं जगदद्वितीयं,
१११
विश्वाऽद्भुताऽस्ति रचना प्रतिशैलखण्डे ॥६२२॥
अत्यन्त - सूक्ष्म - रचिताऽनुपमैतदीया,
लोकोत्तरा विविध - शिल्पकला विचित्रा | साऽपीह दक्ष-वर-कारु- सुकौशलस्य,
सीमेव भाति सकले जगतीतलेऽस्मिन् ॥६२३॥ यामीक्षितुं प्रतिदिनं शतशः सहस्त्रं,
गौराङ्ग- पारसिजनाः समुपेत्य दृष्ट्वा । मुग्धीभवन्ति सकला बहु संस्तुवन्ति,
जल्पन्ति नेहगपरं भुवि चैत्यमस्ति ॥६२४ ॥ यात्रां विधाय विधिवद्गुरुभिः सहाऽस्य,
कर्तुं ययौ स हि मरुस्थित-पञ्चतीर्थीम् । पन्यास - नीतिविजय: कति - शिष्यजुष्टः,
प्रक्षीण-मोह-पटलः प्ररिपूतविद्यः ॥ ६२५ ॥