________________
२७९
राजनगरे सम्मेलनम् । पं. धर्मविजयस्य कालधर्मः । व्यमर्शि सर्वैर्बहुधा सभायां,
सुधीप्रकाण्डैर्मुनिपुङ्गवैस्तैः । प्रान्ते नवाऽऽचार्यवराः सुधीराः,
कृत्वा सभां तत्र विविच्य सम्यक् ॥५३४॥ मुनीश्वरैस्तैर्निरधारि यद्धि,
प्राकाशि तत्सर्वमशेषसंघे । सम्मेलनेऽस्मिन्न हि कोऽपि सूरिः,
प्रापच्च नेतृत्वमशेषकृत्ये ॥५३४॥ गीतिः - क्रियोद्धारक-पन्यास-सत्यविजय-पट्ट-परम्पराऽनुगः । अयमेव चरित-नेताऽऽचार्य-नीतिसूरिरासीत्तदर्हः ॥५३६॥ तदपि सकलाऽनुमत्या, नवाऽऽचार्यसमितिरेव सर्वमकृत । सभाऽवसानदिवसे हि, चरित्रपतेर्गुरुबन्धु-पन्यासः ॥५३७॥ उपजातिः - श्रीधर्मसंज्ञः कृतवांश्च कालं,
स्मरन्नजस्त्रं, परमेष्ठिमन्त्रम् । ध्यायश्च चित्ते स हि वितराग
पादारविन्दं गतसर्वमोहः ॥५३८॥ (युग्मम्) उपगीतिः - देववन्दने श्रीमान्, आचार्य-विजय-नेमिसूरिः ।
आनन्दसागरसूरि-विजय-सिद्धिसूरीश्वराऽऽद्याः ॥५३९॥ अन्येऽपि त्रिशत-साधु-वर्याः समागताः सर्वके । भागमलप्सत तस्मिन्, प्रथित-महापुर-राजनगरे ॥५४०॥
(युग्मम्)