SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २७८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् भुजङ्गप्रयातम् - तपःशुक्लपक्षे मुनेः कस्य तिथ्यां, स भद्रङ्कराऽऽख्यस्य दीक्षां च गुर्वीम् । प्रदायैष चक्रे मनोहत्सुसाधोः, सुशिष्यं विनीतं प्रभुः सूरिमुख्यः ॥५२९॥ उपजातिः - इहाऽमदावादगरिष्ठपुर्या मशेष-शुभ्राम्बर-सन्मुनीनाम् । बभूव सम्मेलनमुत्तमं तद्, आमन्त्रिताः संघजनेन तत्र ॥५३०॥ दूरादिहाऽऽगुस्त्रिशतं मुनीशा स्तेषां समेषां समुपागतानाम् । तत्रत्यसंघः कृतवाँश्च सम्यक्, सुस्वागतं मानपुरस्सरं हि ५३१॥ अयञ्च तस्मिन्नधिवेशने हि, चरित्रनेता मतिमद्गरीयान् । आसीत्प्रधानः प्रविचारणाऽऽदौ, युगप्रधानः प्रभुनीतिसूरिः ॥५३२॥ दिनत्रयं तत्र बभूव तद्धि, डेलाऽभिधोपाश्रय एव मुख्ये । ततश्च वण्डाऽभिध-रम्यहर्ये, श्रीमत्पुरश्रेष्ठिन एकमासम् ॥५३३॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy